Nītiśāstram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Pundarika Shakya
  • Input Date:
    April 2014
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
|Nītiśāstram||

||sarvajñāya namaḥ||
arthaśāstraviśeṣādyaḥ śāstreṣu hitakārakaḥ|
unmeṣāya nṛṇāṃ buddhe rmasūrākṣeṇa bhāṣitaḥ ||1||

śreyase ceha saṃsāre jñānopasthāpanāya vai|
vākyaiśca jñānaśikṣāyai yathāvadarthasiddhaye|
buddherutpādanārtha ca naya eṣaḥ prakathyate ||2||

kauśalaṃ suprayuñjīta vastujātaṃ parāmṛśan|
saṃrakṣeddharmacaryāṃ hi pratyakṣe'pi pare'pi vā||
krodhaṃ tyajan viśeṣeṇa paṇḍitāṃśca samāśrayet|
vadannityaṃ ṛtaṃ vākyaṃ vadennāhitavācakam ||3||

brāhmaṇaṃ pūjayedūbhaktyā nāvamanyeta gāstathā|
varjayettādṛśīṃ caryāṃ yasmādvā rājato bhayam||
naiva kadāpyavajñeyāḥ śatravo nāma ye janāḥ|
vikatthanāṃ parityajya na bhajennindyavastukam||4||

bhojyaṃ hitakaraṃ grāhyaṃ nāvamanyeta bāndhavam|
naiva skandejjvaladvahnimāhavaṃ na vilokayet||
śrotavyāni ca kāvyāni na kuryātprāṇanāśanam|
na skandet vivare kūpe nākṛtyaṃ ca samācaret ||5||

vidyāṃ labdhvā samāsena na krīḍedahinā saha|
dānaṃ yacchet yathāśakti hīnānnaiva ca kāṅkṣayet
paranindā na kartavyā na tathātmastutiḥ svayam|
niśā'ṭanaṃ na kartavyam jñātavyaṃ tat sadaiva hi ||6||

na gacchedupa ṣaṇḍaṃ vā chinnabandhanaśṛṅgiṇam|
bandhuhīno'nupānatko na gacchecca pathi kkacit|
dūrādeva varjanīyau duṣṭabuddhiśca nindakaḥ|
duṣṭāṃ bhāryāṃ parityajya viśvastāṃ tāṃ samāśrayet ||7||

yo hi na jñāyate samyaṅ na bhavettena saṃgatiḥ|
na kāmyeta kadācidvā bhūpateḥ paricārikā|
hitaṃ vākyaṃ sadā śṛṇvanna krudhyet yatra tatra vā|
dhenuṃ sadyaḥprasūtāṃ ca varjayeddūrameva tām ||8||

na kadā viśvasennāryāṃ na viśeddustarāṃ nadīm|
nāroheduccavṛkṣeṣu pivanmadyaṃ kadāpi vā|
neṣṭalābhāya saṃtyājyaṃ svadharmo svadhanaṃ tathā| ||9||

tacca sthānaṃ sadā tyājyaṃ rakṣāhīnaṃ tu yadbhavet|
sarveṣāṃ gūḍhavākyāni sarvaśo na prakāśayet||
bhūtirna sañcitā yena sadodyukto jano hi saḥ||
ṛtaṃ vākyaṃ vadennityaṃ na bhāṣeta nirarthakam ||10||

svāgatañca vadennityamāgataṃ purato janam|
naradevadvijāḥ pūjyāḥ puṇyaṃ viṣayamāśrayet|
bhajennityaṃ parisnātaṃ śubhravāsaḥsamanvitam ||11||

tyajetsaṃgaṃ bahustrīṇāṃ yathā''caranti paṇḍitāḥ|
dīrghamāyustathā prājño nairujyamadhigacchati ||12||

iti prathamo'dhyāyaḥ|

pararandhraṃ svarandhraṃ vā gopāyedvā sutaṃ priyām|
pṛthivīva samadraṣṭā mānavaḥ sukhamaśnute ||1||

marmavākyaṃ na vaktavyaṃ gūḍhaṃ naiva prakāśayet|
bhāṣitaṃ marmavākyaṃ ca jñāyatāṃ śastradhṛgyathā ||2||

asandigdhamanā bhūtvā vadedikṣuraso yathā|
vikṣubdho vacasā yo hi vākyaśalyena hanyate ||3||

ripavaḥ priyavaktāro na mānyante sadā budhaiḥ|
viṣabhāṇḍasamāste hi carame kṣayakārakāḥ ||4||

na manyeta nadīvegaṃ praśastatāṃ tu lakṣayet|
kālo dhāvati tadbaddhi ātmano'rthān vicintayet ||5||

tāvad bhayasya bhetavyaṃ yāvadbhayamanāgatam|
āgataṃ tu bhayaṃ vīkṣya prahartavyamabhītavat ||6||

arthāt palāyate jñānaṃ mārjārānmūṣiko yathā|
bakavat jñāyatāmarthaḥ siṃhavacca jayedripum||7||

siṃhādekaṃ bakādekaṃ ṣaṭ śunastrīṇi gardabhāt|
vāyasāt pañca śikṣecca catvāri kukkuṭādapi ||8||

prabhūtamalpakāryaṃ vā yo naraḥ kurtumicchati|
sarvārambheṇa tatkuryātsiṃhādekaṃ prakīrtitam ||9||

sarvendriyāṇi saṃyamya bakavat paṇḍito janaḥ|
kāladeśopapannāni kāryāṇi tu parīkṣayet ||10||

yuddhaṃ ca prātarutthānaṃ bhojanaṃ saha bandhubhiḥ|
striyamāpadgatāṃ rakṣeccatuḥ śikṣeta kukkuṭāta ||11||

gūḍhamaithunadhārṣṭya ca kāle cā''layasaṃgraham|
apramāda [maviśvastaṃ] pañca śikṣeta vāyasāt ||12||

bahvāśī svalpasantuṣṭhaḥ sunidraḥ śīghracetanaḥ|
prabhorbhaktaśca śūraśca jñātavyāḥ ṣaṭ śuno guṇāḥ ||13||

aviśrāntaṃ vahedbhāraṃ śītoṣṇaṃ ca na vindati|
[santoṣaśca ] tathā nityaṃ trīṇi śikṣeta gardabhāt||14||

viṃśatyete guṇā jñeyā yastu kuryād vicakṣaṇaḥ|
sa jeṣyati ripūn sarvānajeyaśca bhaviṣyati ||15||

|| iti dvitīyo'dhyāyaḥ||

skandhenāpi vahecchatruṃ yāvanna kālasya paryayaḥ|
tathaiva kālasamprāpte bhindyāt ghaṭamivāśmabhiḥ ||1||

na gacchedīdṛśaṃ śatruṃ roti hīno bhṛśaṃ yathā|
tena maitrī na kartavyā ya ādau pratighātakaḥ ||2||

ṛṇaśeṣaścāgniśeṣaḥ śatruśeṣastathaiva ca|
punaḥ punaḥ pravardhante tasmāccheṣaṃ na rakṣayet||3||

kṛte pratikṛtiṃ kuryāddhiṃsane pratihiṃsanam|
tatra doṣaṃ na paśyāmi śaṭhe śāṭhyaṃ samācaret ||4||

āpadarthe ghanaṃ rakṣet dārān rakṣed ghanairapi|
ātmānaṃ satataṃ rakṣet dārairapi ghanairapi ||5||

parokṣe kāryahantāraṃ pratyakṣe priyavādinam|
varjayettādṛśaṃ mitraṃ viṣakumbhaṃ payomukham ||6||

lubdhamartha pradānena ślāghyamañjalikarmaṇā|
mūrkhaṃ chandānuvṛttyā ca yāthātathyena paṇḍitam ||7||

śatruṃ sāñjaliviśvāsaiḥ saṃpūjya natamaulibhiḥ|
kāmādaśru vimuñcanti īpsitāḥ dhanakāmukāḥ ||8||

balīyasi praṇamatāṃ jayecca durbalaṃ ripum|
sandhimicchet samenāpi vigrahaṃ na samācaret ||9||

na tat kuryādyathodvegaṃ nācareddāruṇaṃ tathā|
nātkṣipedyaḥ śiraḥpātaḥ khaṇḍakarma rabhet na ||10||

na vastavyamareḥ sthāne rabheta kalahaṃ na vā|
na yeṣāṃ vidyate bhedaḥ kutastān bhedayiṣyasi|
nonmūlayettarīrmūlaṃ yanmūlaṃ ca dṛḍhaṃ bhavet ||11||

na sā sabhā yatra na santi vṛddhā
vṛddhā na te ye na vadanti dharmam|
dharmaḥ sa no yatra na ramyamasti
satyaṃ na tad yacchaladoṣayuktam ||12||

kliśnāti kaṇṭakaṃ biddhaṃ naṣṭo dharmastathaiva ca |
śatrūṇāṃ ca viruddhānāṃ mūlanāśāt sukhī bhava ||13||

nātyantaṃ saralairbhāvyaṃ gatvā paśya vanasthalīm|
chidyante saralāstatra kubjāstiṣṭhanti pādapāḥ ||14||

yadyadā cintitaṃ kiñcittadaiva hitacintitam|
paṇḍitaśca tathākārī tūrṇamātmavaśaṃ nayet ||15||

yadapasarati meṣaḥ kāraṇaṃ tat prahartuṃ
mṛgapatiratikopāt saṃkucatyutpatiṣṇuḥ|
hṛdayanihitavairā gūḍhamantropacārāḥ
kimiva hi gaṇayanto buddhimantaḥ kṣamante||16||

kutaḥ kokilaḥ sauvarṇyaṃ balmīkaṃ raupyamāskhikam|
ko naṣṭo nāgate kāle bhujaṃgasya padaṃ nu kim ||17||

padasthaṃ nāvamanyeta matimantaṃ ya āśrayet|
namitaṃ na phaṭāsthānaṃ yasya na kṣayito viṣaḥ ||18||

na viśvaset pūrvaparājitasya
śatrośca mitratvamupāgatasya|
mṛgo yathā nīravapādaśabdai
rnihanyate vyādhaviṣāktavāṇaiḥ ||19||

|| atha tṛtīyo'dhyāyaḥ samāptaḥ ||

ayaṃ svārthaḥ parārtho'yamityevaṃ vā na kalpayet|
vibudhā naiva manyante svaṃ paraṃ vā pṛthak pṛthak
niyuñjīta parasyārthe protsaheta svakarmaṇi ||1||

añjanasya kṣayaṃ dṛṣṭā valmīkasya ca sañcayam|
budhastathaiva yuñjīta stokena sañcitaṃ yathā ||2||

dhūrto mohayate sarvān mūḍho muhyati nityaśaḥ|
aviśvasteṣu viśvāsāt svaguptimanucintayet ||3||

valmīkasya vināśo vai kīṭaniṣṭhīvanādbhavet |
abandhyaṃ divasaṃ kuryād dānādhyayanakarmabhiḥ ||4||

sajjano'pi sadā mānyo nāśrayedvā khalaṃ tathā|
ripuṃ jayecca śauryeṇa śaṭhe naiva ca viśvaset ||5||

bahiṣkāryā sadā veśyā kṣantavyo hi gurustathā|
viśvaṃ yena parijñeyaṃ jagatyāṃ nāśakaṃ tathā ||6||

sārthakaṃ karma yasya syāt sajjate tara vai janaḥ|
ramyaṃ yatra vacaḥ samyak guṇānākhyāti nityaśaḥ ||7||

na viśvasedaviśvaste viśvaste nātiviśvaset|
viśvāsādbhayamutpannaṃ sarvaṃ mūlādvinaśyati ||8||

na grāhyaṃ bhautikaṃ sarvaṃ śatruśaktau na viśvaset|
gūhennityaṃ svabhāvaṃ ca parabhāvaṃ ca lakṣayet||9||

paradārā viṣāstulyāḥ evaṃ ca paracārikāḥ|
mṛtyudvārāṇi vindante viśvāsādubhayostayoḥ ||10||

āyuryauvanabhogeṣu ripāvūrddhe bhujaṃgame|
viśvāso naiva [vijñānāṃ ] strīṣu rājakuleṣu ca ||11||

jñānārthamāśrayennityaṃ śraddhavā paṇḍitaṃ janam|
evaṃ jñānārthinā sarvaṃ jñātavyamityaśeṣataḥ ||12||

viśvāso naiva pāpeṣu paṇḍitairnātmapūjanam|
yatasteṣu na viśvāso jīvikā naśyate nṛṇām ||13||

antakaḥ parano mṛtyuḥ pātālaṃ vaḍavāmukham|
kṣuradhārā viṣaṃ sarpo vahnivityekataḥ striyaḥ ||14||

śatrupakṣaḥ parityājya ścātmānande samāśritaḥ |
sarvato buddhimāneṣa ciraṃ nandati bhūyasā ||15||

cakṣurnimeṣamātraṃ vā na parokṣe ripuḥ kṛtaḥ|
nāśayet kālakhaḍgena nindāyāṃ vadhirastathā ||16||

yatrodakaṃ tatra vasanti haṃsāstathaiva śuṣkaṃ parivarjayanti|
na haṃsatulyena nareṇa bhāvyaṃ punastyajanti punarāśrayanti ||17||

rājñaḥ saṅgaṃ na yāceta gaṇikāyāstathaiva hi|
bhiṣajo vā kuṭumbānāṃ bhṛtyānāṃ naiva naiva ca ||18||

yasyaiva kāraṇājjātaṃ śoko duḥkhaṃ tathā kṣatiḥ|
śarīre nāśamūlaṃ vai kiñcinmātraṃ budhastyajet ||19||

yathā caturbhiḥ kanakaṃ parīkṣyate
nirgharṣaṇacchedanatāpatāḍanaiḥ|
tathā caturbhiḥ puruṣaḥ parīkṣyate
tyāgena śīlena kulena vidyayā ||20||

jānīyāt yogyakālaṃ vai rakṣed guptiṃ svakaṃ param|
lokacittavinodāya vākyeṣu viśvasetsadā ||21||

|'tha caturtho'dhyāyaḥ samāptaḥ||

amātyo jñānasampannaḥ sarvaśāstraviśāradaḥ|
koṣavān balavāṃścaiva yo na hanyāt sa hanyate ||1||

viśvastā hi mariṣyanti yathā vaṃśaḥ phalena hi|
viśvāsānnāśamāyāti yathāraṇye sthito mṛgaḥ ||2||

ānandayati sattvāni yo hi maṅgalamañjuvāk |
nindāmeṣyati loke saḥ paravākyanigūhakaḥ ||3||

cetasā yo mahāpāpaḥ pāpakṛt doṣayuktakaḥ|
eṣa panthāḥ khalācāro mānabhaṅgena nāśitaḥ||
śaṭhaśca nagaradhvaṃsī lokeṣu durjano ripuḥ|
kujanānāṃ nidhiḥ so'pi kūpo vā malino yathā||
mukhaṃ miṣṭaṃ ca mādhvīkam vākyaṃ candanaśītalam|
cittaṃ karāta sadṛśamevaṃ sa dhūrtapūruṣaḥ||5||

priyabhāṣī svayaṃ dhūrto doṣānukāyamañju vāk|
prītirna dhriyate citte kapaṭī sa yamāntakaḥ ||6||

atinīcāni vākyāni dṛṣṭimātrātinindakaḥ|
kṣudrasaṃvādabhāṣī yo hyevaṃ duṣṭaḥ śaṭho janaḥ||

purā yena kṛto nāśo'dhunā yena ca nāśitaḥ|
viśvāso'tra na kartavyaḥ koṭarasthita-sarpavat||8||

nakhināṃ ca nadīnāṃ ca śṛṃgiṇāṃ śastrapāṇinām|
viśvāso naiva kartavyaḥ strīṣu rājakuleṣu ca ||9||

agnirāpaḥ striyo mūrkho sarpo rājakulaṃ tathā|
bhūyānnityaṃ satarko'taḥ sadyaḥprāṇaharāṇi ṣaṭ||10||

śatrave riṃkthadāyī yo nāśritavyaḥ kadācana|
nāśayatyapi sa prāṇān yathā māyi-dvicāriṇī ||11||

varjayettādṛśaṃ bandhumādāvaniṣṭakāriṇam|
mitravāñchāṃ na gṛhṇāti hetuḥ kalahakāriṇām ||12||

bandhuṃ na yo vijānāti mitraṃ parijanāṃstathā|
pravīṇasevakān bhṛtyāṃścaivaṃ sa itaro janaḥ ||13||

na sambhāṣeta cauraṃ vā bandhuṃ vā'riṣṭavāhinam|
dvijaṃ pāpakṛtaṃ naiva striyaṃ ca vyabhicāriṇīm ||14||

na dūṣayet paraṃ tatra nātmanā yat parīkṣitam|
na kuryādīdṛśaṃ karma narake patanaṃ yataḥ ||15||

ātmaiva hyātmano mitramātmaiva ripurātmanaḥ|
svargo vā narakastatra sarvamātmavaśāspadam ||16||

iti pañcamo'dhyāyaḥ||

yathā hi bhāsate sūryo dīptyā sarvaṃ prakāśate|
tathaiva rājate mantrī sarvvatra samadarśakaḥ ||1||

khale sakhyaṃ prāṅmadhuraṃ vadho'ntarāle nidāghadinamante|
ekādimadhyapariṇatiramaṇīyā sādhujanamaitrī ||2||

mahātmanā samaṃ prītirādau śīrṇatamā matā|
samyagvibardhate madhye hyante tu pariramyate ||3||

sādhoḥ prītirnadīvaddhi śīrṇā''dau mahatī param|
bardhate ca krameṇāsau naivā''vṛttiśca karhicit||4||

gāvo gandhena paśyanti vedaiścaiva dvijātayaḥ|
karṇaiḥ paśyanti rājāno bheṣajairbhiṣajastathā ||5||

ghātakāmanayā śatrustoṣṭavyo miṣṭabhāṣaṇaḥ|
nityaṃ cittavimohena gītamugdho mṛgo yathā ||6||

yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ|
yasyārthāḥ sa pumālloke yasyārthāḥ sa hi paṇḍitaḥ ||7||

tyajanti mitrāṇi dhanairvihīnaṃ puttāṃśca dārāṃśca suhṛjjanāṃśca|
tamarthavantaṃ punarāśrayante'pyartho hi loke puruṣasya bandhuḥ ||8||

adṛṣṭapūrvo bahavaḥ sahāyāḥ sarve padasthasya bhavanti vaśyāḥ|
arthairvihīnasya padacyūtasya bhaveddhi kāle svajano'pi śatruḥ ||9||

mantraṃ gūheta yatnena samyagbalena sādhayet|
ripornaiva ca bhetavyaṃ ripurbheṣyatyasaṃśayam||10||

mūlanāśaṃ vipakśāṇāmādau karoti paṇḍitaḥ|
tataḥ svapakṣayogena hanyatāṃ pūrvapīḍakaḥ ||11|

sakṛdduṣṭantu yo mitraṃ punaḥ sandhātumicchati|
sa mṛtyumupagṛhṇāti garbhamaśvatarī yathā ||12||

vairiṇā saha viśvāsaṃ yo naraḥ kartumicchati|
sa vṛkṣāgreṣu suptaḥ san patitvā pratihanyate ||13||

pitā''cāryaḥ suhṛnmātā bhāryā putraḥ purohitaḥ|
rājño'ntarghātako yo hi sa hantavyo na saṃśayaḥ ||14||

mṛdunaiva mṛduṃ hanti mṛdunā hanti dāruṇam|
nāvaśyaṃ mṛdunā kiñcittasmāttīkṣṇataro mṛduḥ ||15||

tulyārthaṃ tulyasāmarthyaṃ mantrajñaṃ vyavasāyinam|
argharājyaharaṃ bhṛtyaṃ yo na hanyāt sa hanyate||16||

gāmbhīryayuktā mṛdumandavākyā
jitendriyāḥ satyaparāḥ suyojyāḥ|
bhāvyarthatajjñā viditārthatattvāḥ
prāyeṇa bhṛtyāḥ kṛtino bhavanti||17||

nirālasyāḥ susaṃhṛṣṭāḥ susvapnāḥ pratibodhakāḥ|
sukhaduḥkhasamā dhīrā bhṛtyā lokeṣu durlabhāḥ ||18||

sarale saralo bhūtvā kuṭile kuṭilastathā|
sukhini ca sukhī bhūtvā vyathite vyathitastathā ||19||

yo yasminnandate bhāve nareṇa haśyate'valā
satāṃ veśmapraveśadvāḥ notsṛjyate kadāpi vā ||20||

durjanaiḥ saha vāsena sujano durjanāyate|
paṃkilaṃ paṃkayogena nirmalaṃ hi jalaṃ yathā ||21||

mukhe vahati mādhuryaṃ hṛdaye kṣārasannibham|
komalamaśmacūrṇaṃ hi kaṭhinābhyantaraṃ sadā ||22||

kadāpi nāśrayetprājño'karuṇaṃ miṣṭabhāṣiṇam|
pracchannamasahiṣṇuṃ vā guḍamiśraṃ viṣaṃ yathā ||23||

nātidhūrteṣu viśvāso naiva sandhirna cā''śrayaḥ|
amlena bardhate nityaṃ yathā vyādhirvisūcikā ||24||
mahātarurvā bhavati samūlo vā vinaśyati|
nāntarapratyayāneti nyagrodhakaṇikāṃkuraḥ ||24||

putrāḥ pautrā vinaśyanti vinaṣṭe narapālake|
āśritāḥ sacivā bhṛtyā nyagrodhasyāṃ'kure yathā ||25||

||iti ṣaṣṭho'dhyāyaḥ ||

pārthivasyeva vakṣyāmi bhṛtyānāṃ caiva lakṣaṇam|
sabāndhavo mahīpālaḥ samyag bhṛtyān parīkṣayet||1||

pūjyate mānavairdevairindrādidaivataṃ yathā|
tathaiva pūjyate rājā prajābhirmantribhiḥ saha||2||

sthiragambhīrabuddhiśca tejasvī dharmaśāstravit|
satyavādī vinītaśca rājño janahite matiḥ||
kuśaladhīḥ kulīnaśca gurau bhaktiparāyaṇaḥ|
prajānāṃ vatsalaścaiva yuvarājaḥ sa ucyate ||3|4||

kalyāṇahitavān bhūpo gurūṇāṃ doṣaguptakaḥ |
samamatiḥ sukhe duḥkhe samare cāpalāyitaḥ

kulaśīleṣu sampanno nītidharmeṣu paṇḍitaḥ |
tathaiva pūjyate rājā caturasraḥ prakīrtitaḥ ||6||

vākpaṭu rbuddhisampanno nītiśāstreṣu paṇḍitaḥ|
miṣṭālāpī sadācāro rājamantrī tathaiva hi ||7||

medhāvī vākpaṭuḥ prājñaḥ paracittopalakṣakaḥ|
dhīro yathoktavādī ca eṣa dūto vidhīyate||8||

vedavedāṅgatattvajño japahomaparāyaṇaḥ |
āśīrvādaparo nityameṣa [prājñaḥ] purohitaḥ ||9||

sakṛduktagṛhītārtho laghuhasto jitākṣaraḥ|
śabdaśāstraparijñātā eṣa lekhaka iṣyate||10||

varṇāñchabdāṃśca yo vetti śabdatattvavicakṣaṇaḥ|
vidheyaḥ pāṭhako hyeva gandharvaḥ svaravidyathā ||11||

śubhāśubhaphalābhijño dhīraḥ prājño jitandriyaḥ|
daṇḍādhikārikaḥ śuddho nṛpasya deharakṣakaḥ ||12||

āyurvedakṛtābhyāsaḥ sarveṣāṃ priyadarśanaḥ|
[śīlavidhiṣu sampanno ] vaidyo eṣa vidhīyate||13||

balavānmadhuvaktaścā 'parāñjānāti yo laghu|
parāśayasadābhijño vidheyaḥ pālakaḥ sadā ||14||

śastreṣu kuśalī dakṣo vāhaneṣu suśikṣakaḥ|
dhairya vīryaguṇopetaḥ senādhyakṣo vidhīyate ||15||

pitṛpaitāmaho dakṣaḥ śāstrajño miṣṭapācakaḥ|
śaucaprītisamāyuktaḥ sūpakāraḥ sa ucyate ||16||

śānto vinītaḥ kuśalaḥ satkulīnaḥ śubhānvitaḥ|
śāstrārthatattvago'mātyo bhaved bhūmibhujāmiha||17||

dhīro'pi vijayī rājā śvetacchatrapatākayā|
śobhate samare nityaṃ tasya kīrtirbhaved dhruvā ||18||

śuṣkāsthikhaṇḍaṃ prati lobhinā śunā|
bhūyo'pi daṃṣṭrābhiridaṃ hi daśyate|
lelihyate srāvi sukhena śoṇitaṃ|
tathaiva tṛṣṇārtajanaḥ sukhe rataḥ ||19||

iti saptamo'dhyāyaḥ|
atha masūrākṣapraṇītanītiśāstraṃ samāptam||

bhāratīyapaṇḍitadharmaśrīvajrena bhauṭṭabhikṣuśākyamatyā ca
saṃskṛtabhāṣāyā bhoṭabhāṣāyāmanūditamidamiti|